________________
उदायिमारककथा।
स मायाश्रमणो राज्ञः सुप्तस्य गलकन्दले । तां कर्चिका लोहमयौं यमजिहोपमा न्यधात् ॥ २०८॥ कण्ठो राजस्तयाकर्ति कदलौकाण्डकोमलः । निर्ययौ च ततो रकं घटकण्ठादिवोदकम् ॥२०६॥ कायचिन्तामिषेणाथ म पापिष्ठस्तदैव हि । निर्जगाम यतिरिति यामिकैरप्यजल्पितः ॥२१॥ राजतेनासृजा सिक्काः प्रबुद्धाः सूरयो ऽपि हि । मूर्धानं ददृशः कृत्तं निर्नालकमलोपमम् ॥ २११॥ सूरिस्तं तिनं तचापश्यन्निदमचिन्तयत् । नूनं तस्यैव कमैततिनो यो न दृश्यते ॥२१२॥ किमकृत्यमकार्षों रे धर्माधारो महीपतिः । यद्यनाश्यथ भाचिन्यं तं प्रवचनम्य च ॥९१३॥ मयेदृग्दौक्षितो दुष्टो ऽत्रानौतश्च महात्मना । तन्मत्कृतं प्रवचनमालिन्यमिदमागतम् ॥२१ ४॥ तदहं दर्शनम्नानि रक्षाम्यात्मव्ययादहम् । राजा गुरुश्च केनापि हतावित्यस्तु लोकगीः ॥ २१५॥ ततश्च भवचरमप्रत्याख्यानं विधाय सः । तां ककर्चिकां कण्ठे दत्त्वा सूरिय॑पद्यत ॥ २१६॥ प्रातरन्तःपुरशय्यापालिकास्तत्र चागताः । पूच्चकुर्वक्ष प्रानाना निरौक्ष्य तदमङ्गलम् ॥२१७॥ तत्कालं मिलितो राजन्नोकः सर्वो ऽप्यचिन्तयत् । राजा गुरुश्च निहतो चुम्बकेन न संशयः ॥२१८॥
12