________________
उदायिमारककथा।
१७५
चतुष्पा चतुर्थादितपसा खं विशोधयन् । पौषधं पौषधागारे स जग्राह महामनाः ॥ १८६॥ म धर्मावाधया क्षात्रमपि तेजः प्रभावयन् । प्रात्मनः सेवकांश्चक्रे तुर्योपायेन भूपतीन् ॥१८७ ॥ राजानो ऽत्यन्तमाक्रान्तास्ते तु सर्वे ऽप्यचिन्तयन् । यावजौवत्युदाय्येष तावद्राज्यसुखं न नः ॥१८८॥
दूतश्च राज एकस्यागसि कस्मिंश्चिदागते । आच्छेद्युदायिना राज्य प्राच्यविक्रमवज्रिणा ॥१८६॥ श्राच्छिन्नराज्यो राजा स नश्यन्नेव व्यपद्यत । तत्सूनुरेकस्तु परिभ्रमबुजयिनौं ययौ ॥१०॥ राज्यभ्रष्टकुमारस्तु सो ऽवन्तौशमसेवत । प्रभुदसहनो नित्यमवन्तौगो ऽप्युदायिनः ॥१८१॥ स सेवको राजपुत्रस्तं राजानं व्यजिज्ञपत् । उदायिनमहं देव माधयामि त्वदाज्ञया ॥१६॥ त्वया तु मे द्वितीयेन भाव्यमव्यभिचारिणा । को हि प्राणांस्तृणौकत्य साहसं कुरुते मुधा ॥१८३॥ तथेति प्रतिपेदाने ऽवन्तिनाथे स राजसूः । जगाम पाटलीपुत्रं सेवको ऽभूदुदायिनः ॥१८४॥ उदायिनृपते नित्यं छिद्रमालोकयन्नपि । व्यन्तरो मान्त्रिकम्येव दुरात्मा नाममाद मः ॥१८ ५॥ उदायिनम्नु परमाईतम्यो कमि सर्वदा । अमवलहमना नमुनौनेव ददर्श सः ॥१८ ६॥