________________
पाटलीपुत्रप्रवेशः।
नौमध्यदेशामौने च तस्मिन्नाचार्य पुङ्गवे ।। समन्नान्मतमारेभे मा नौरय वाम्भसि ॥ १६ ॥ ततो नौस्थितलोकेन सूरिः मो ऽक्षेपि वारिणि । शूले न्यधात्प्रवचनप्रत्यनौकामरौ च तम् ॥ १६ ॥ शूलपोतो ऽपि गङ्गान्तः मूरिरेवमचिन्तयत् । अहो वपुर्ममानेकप्राण्युपद्रवकारणम् ॥ १६६॥ अपकायादिदयासारं म सूरिर्भावयन्मशम् । क्षपकश्रेणिमारूढो ऽन्तकृत्केवल्यजायत ॥१५॥ तुरीयलध्यानस्थः सद्यो निर्वाणमाप सः । । निर्वाणमहिमान च तस्यामन्त्राः सुरा व्यधः ॥१६८॥ निर्वाणमहिमा तत्र देवैर्निर्मित इत्यभूत् । प्रयाग इति तत्तीर्थं प्रथितं त्रिजगत्यपि ॥१६८ ॥ करोटिरनिकासूनो-दोभिर्मकरादिभिः । त्रोव्यमाना नदीतौरमानौयत जलोमिभिः ॥१७॥ इतस्ततो लुलन्तौ च शुक्रिकेव नदीतटे । प्रदेशे गुणविषमे तस्थौ क्वापि विलग्य मा ॥१७१॥ करोटिकपरस्यान्तस्तस्यान्यस्मिंश्च वासरे । न्यपत पाटलावौज दैवयोगेन केनचित् ॥११२॥ करोटिकपरं भिन्दस्तदीयाद्दक्षिणाडूनोः । उद्गतः पाटलितरुर्विशालो ऽयमभूत्नमात् ॥ १७३॥ पाटलाद्रः पवित्रो ऽयं महामुनिकरोटिभूः । एकावतारोऽम्य मूलजीवश्चेति विशेषतः ॥१०४॥