________________
१७२
परिशिष्टयर्वणि षष्ठः सर्गः ।
पुरा ह्यभूत्प्रयुञानः कृत्य यो यस्य तस्य सः । केवल्यपि च कुर्वोत स यावद्वेत्ति त नहि ॥१५३॥ पुष्यचूना तु विज्ञाय केवलज्ञानसम्पदा । सर्व संपादांचक्रे सरिर्थचदचिन्तयत् ॥ १५४॥ सूरिः पप्रच्छ तां साध्वौं वत्से वेत्मि कथं ननु । ममाभिप्रायमेवं यत्संपादयसि चिन्तितम् ॥१५५॥ उवाच पुष्पचूलापि प्रकृति वेनि वः खलु । यो यस्य नित्यमासन्नः प्रकृतिज्ञो हि तस्य सः ॥१५॥ मार्यिका पिण्डमानिन्ये ऽन्यदा वर्षति वारिदै । सूरिरूचे श्रुतज्ञासि वृष्ट्यां किमिदमहति ॥१५॥ मानवौद्यत्र मार्ग ऽभूदपकायो ऽचित्त एव हि । तेनैवायासिषमहं प्रायश्चित्तागमोऽच न ॥१५८॥ अचित्तापकायमध्वानं कथ वेत्सौति सूरिण । उदिते पुष्यचलाख्यदुत्पन्नं मे ऽस्ति केवलम् ॥१५६॥ मिथ्या मे दुःकृतं केवल्याशातित दूनि ब्रुवन् । इत्यचिन्तयदाचार्य: सेत्स्यामि किमह न वा ॥१६॥ केवल्यूचे मा कृषौसमटतिं मुनिपुङ्गवाः । गङ्गामुत्तरतां वो ऽपि भविष्यत्येव केवलम् ॥ १६१॥ ततो गङ्गामुत्तरौतु लोकेन सह सूरयः । तदैवारुरुहुर्नाव को हि स्वार्थमुपेक्षते ॥१६२॥ निषसाद स प्राचार्यो यत्र यत्रापि नौतटे । तच तच तटे सद्यः मा नौमत प्रचक्रमे ॥ १६३॥