________________
अनिकापुत्रकथा।
बाहय चानिकापुत्र राजापृच्छत्तदेव हि । नरकान्स तथैवाख्यदृष्टाः खप्ने यथा तथा ॥१२॥ राज्यप्युवाच भगवन्किं भवद्भिरपीदृशः । मयेव चौक्षितः खप्नो वित्येत्थं कथमन्यथा ॥१२१॥ सूरिः प्रोवाच हे भद्रे विनापि स्वप्नदर्शनम् । संमारे नास्ति तद्यद्धि न ज्ञायेत जिनागमात् ॥ १२२ ॥ पष्यचलापि पप्रच्छ भगवन्केन कर्मणा । ईदृशानरकान्धोरानाप्नुवन्ति शरीरिणः ॥ १२३ ॥ श्राख्याति स्मानिकापुचो महारम्भपरिग्रहैः । गुरुप्रत्यनौकतथा पञ्चेन्द्रियवधादपि ॥ १२४॥ पिशिताहारतश्चापि पापं कृत्वा शरीरिणः । गच्छन्ति नरकेवेषु दुःखान्यनुभवन्ति च ॥ ९२५॥ ततश्च जननौजौवदेवस्तस्थास्तदादि तु । स्वप्ने नरकवत्वर्गान्माज्यसौख्यानदर्शयत् ॥ १२६॥ प्रवुद्धा कथयामास सा पत्ये स्वर्गदर्शनम् । मो ऽथ पाषण्डिनो ऽपृच्छद् ब्रूथ कि स्वर्गलक्षणम् ॥ १२ ॥ तेवेके प्रोचिरे स्वर्गस्वरूपं प्रियसङ्गमः । अन्ये त्वाः स्म म ख! यद्यद्धि सुखकारणाम् ॥१२८॥ एवं स्वर्गस्वरूपं च तदु पुष्यचूलिका । नामन्यन स्वप्नदृष्टवःस्वरूपा हि साभवत् ॥१९८॥ राजा पृष्टो ऽनिकासूनुः स्थितिमाख्यदिवौकसाम् । मनश्चिन्तितकार्याणि मिद्धान्येव भवन्ति च ॥१३ ० ॥