________________
अनिकापुचकया।
१६५
अनुमन्यख मे नाथं खम्यानगमनं प्रति । तमन्वेष्याम्यहमपि तम्यायत्ता यतो न वः ॥७॥ स्यास्यत्येवैष वाम्बद्धः प्रणन्तु वह वहम् । एकाकिन्यपि यास्यामि किं कार्य तदनेन ते ॥ ७८॥ इति भाग्रहमुक्कस्तु जयसिंहो मुहुर्मुडः । प्रयात्मनुमेने च तमुदग्मथुरां प्रति ॥ ७६ ॥ नगर्या निर्ययौ तस्यास्ततश्च म वणिक्भुतः । तमन्वगादनिकापि यामिनीव निशाकरम् ॥८॥ अनिकामुत्तदा गुरू नेदौयःप्रसवापि च । दति मार्ग ऽपि मामृत सुतं लक्षणधारिणम् ॥८॥ स्थविरौ पितरौ नामकृति सूनोः करिव्यतः । इति नौ दम्पती नैव चक्रतुः स्वमनीषया ॥८२॥ तयोरन्वङ् परिजनम्तं बालं लालयन्मुदा । अनिकापुत्र इत्येवोन्लापनेन जगौ पथि ॥३॥ उत्तरामत्रिकानाथो जगाम मथुरामथ । तौ ववन्दे च पितरौ ताभ्यां मूर्धन्यचुम्बि च ॥८॥ देशान्तरोपार्जनेयं ममोपादीयतामिति । ब्रुवाण: मो ऽर्भकं पिचौरर्पयामाम दृष्टयोः ॥८५॥ दयं वधूर्वः पुत्रो ऽयं ममैतत्कुक्षिमन्भवः । इत्याख्यौ च सम्बन्ध भनिवन्धुरया गिरा ॥८६॥ पितरौ चक्रातस्तस्य शिशोः मन्धोरणाभिधाम् । अनिकापुच इति तु दोकनाना म पप्रथे ॥८॥