________________
१६०
परिशिष्यपर्वणि षष्ठः सर्गः।
अचिन्तयच्च धिग्धिग्मां पितरौ विस्मृतौ हि मे। अहं विषयमग्नो ऽस्मि पित्रोः पुनरियं दशा ॥६६॥ किं करोमि कथं यामि पत्नी नापत्यदृश्वरी। निजवाक्पाबद्धस्य का गनिम भविष्यति ॥६॥
अनिकापि हि तन्त्रमार्जनेन स्वमंएकम् । क्लेदयन्तौ जगादेवं मद्यस्ताखदुःखिता ॥ ८॥
नेष प्रहितो लेखो धत्ते चान्द्रमसौं कलाम् । द्रावयन्वारि दुर्वारं वनेचचन्द्रकान्तयोः ॥६६॥ दिवेन्दुनिभमालोक्य निष्कलाप मुखं तव । निश्चिनोम्यश्रुपूरो ऽयं दुःखजो न तु हर्षजः ॥७० ॥ दुःखाख्यानप्रसादेन तत्संभावय भामपि । ममाप्यस्तु भवदःखसंविभागधुरीणता ॥७१ ॥ नादात्प्रत्युत्तरं किंचिदुःखभागन्निकापतिः । तस्थौ त स्वपयन्नेव तं लेखं नयनोदकैः ॥१९॥ अन्त्रिकापि हि तं लेखमादायावाचयत्वयम् । तहःखकारणं मद्यो विवेद च जगाद च ॥७३॥ सर्वथा मा कथा दुःखमार्यपुत्र चिरादहम् । भातरं बोधयिष्यामि कारयिष्ये त्वदौभितम् ॥७॥
गत्वा चोचे भ्रातरं खं नितरां कुपितेव सा । . इदं विवेकिन्हे भ्रातर्भवता किमनुष्ठितम् ॥७॥
खाटुम्बवियोगेन क्लिश्यते तब भावुकः । श्वद्वेश्वरपादानामहमुत्कण्ठितास्मि च ॥७६ ॥