________________
निककथा |
ते गत्वा प्रोचुरन्यमै कचिदयमं नन् ।
यदि दातरि तदतै देहि वेत्येव यादृशः ॥ ५ भू
=
कुलीनो ऽयं कलाज्ञो ऽयं सुधौग्यम् ।
ܘ
१६३
युवायं किं बलतेन सर्वे वरगुणा द्रह ॥ ५६ ॥ कि तु जामिं प्रदास्यामि तर्फे यो मगृहात् क्वचित् । न यान्यति तं चात्र तं द्रच्वान्यात्मनः समम् ॥ ५ ॥
एव म्नायते यावन्नद्य वो वापि सुन्दरः । किं नात्रौषुर्विदेशयः प्रायेण हि गमिष्यति ॥५८॥ प्राणप्रियेयं भगिनी नम लकौरिवसि । तदिनां न प्रहेव्यामि त्रिवोढुरपि वेकनि ॥ ५८ ॥ अदजन्नावधि भो यद्येवं कर्तुमीश्वरः ।
तदुद्दहतु से जानिं देवदत्तो ऽन्निकानिमान् ॥ ६ ॥ देवदत्तानुज्ञया ते ऽप्यामिति प्रतिपेदिरे । देवदत्तोऽपि तां कन्यां पारणिन्ये उभे ऽहनि ॥ ६१ ॥ तत्र तात्रिकाप्रेम बस्य तिष्टतः । प्रैव्युदग्म्द्दुरास्याभ्यां पिवभ्यां लेख ईदृशः ॥६२॥ श्रावां हि चचुर्बिकलौ चतुरिन्द्रियतां गतौ जराजर्जरमर्वाङ्गावामन्नयनशामनौ ६ = ॥
f
यदि जीवन्तौ कुनौनस्वं दिट्टुञ्चरे । त्देच्छुद्रापय दृशात्रावय दतोः मतोः ॥ ६ ॥ युग्मम् ॥ मो ऽवाचयच तं लेख नेहाकोविनिशाकरम् । निरन्तरताने वनौरपाचीचकार ॥६५