________________
१६२
परिशियपर्वणि पठः सर्गः।
वणिकपुत्रजयसिंहेनाभवत्तस्य सौपदम् । तावन्योन्यं प्रपेदाते रहस्यैकनिधानताम् ॥४४॥ खमा च जयसिंहस्थानिका नाम कुमारिका । बभूव भुगतेव खललना रूपसम्पदा ॥४५॥ जयसिहो ऽन्यदा जामिमन्निकामादिशनिजाम् । समित्रो ऽप्यद्य भोक्ष्ये ऽह दिव्यां रमवतौं कुरु ॥४६॥ इत्युक्ता जयरिहेन देवदत्तो निमन्त्रितः । श्रागाञ्च तहे भोक्तुं नौ दावपि निषेदतः ॥ ॥ अष्टादश भच्यभेदान्धमाखादसुन्दरान् । इयोरप्पत्रिका सा तु सुवेषा पर्यवेषयत् ॥४८॥ तो मरुता प्रौणयितुमपाक च मक्षिकाः । धुन्वतौ व्यजनं चक्रे कमैक यर्थकारि मा ॥४८॥ प्रक्षणबाहुवलयां व्यजनान्दोलनेन ताम् । पश्यन्निन्दुमुखौं देवदत्तः कामवशो ऽभवत् ॥५०॥ म वौक्षमाणस्तां वाला लावण्यजलदीर्घिकाम् । तद्विरंभापरवशो भोज्याखादं विवेद न ॥५१॥ तस्य दृग्विदधे तस्यामापादतलमस्तकम् । पारोहमवरोह च लतायामिव वानरौ ॥५२॥ मा नेत्रमैत्रौप्रत्यूहो भूदस्यामिति बुद्धिमान् । स स्थिरो ऽपि स्थिरतरं बुभुजे गजलीलया ॥५३॥ देवदत्तो द्वितीये ऽहि जयसिंहस्य सन्निधौ । प्रेषयामास वरकाननिकायाचनाचते ॥५४॥