________________
शय्यंभवचरितं ।
अमुमन्याशुषं ज्ञात्वा कत श्रुतधरं मया । सिद्धान्तमारमुद्धृत्य दशवकालिकं कृतम् ॥६६ मणकार्थ कृतो ग्रन्थस्तेन निस्तारिनश्च सः । तदेनं संवृणोम्यद्य यथास्थाने निवेशनात् ॥१ ० ० ॥ यशोभद्रादिमुनयः सवायाख्यन्निदं तदा । दशवकालिकं ग्रन्थं संवरिष्यन्ति सूरयः ॥ १ ० १॥ सहो ऽयभ्यर्थयांचवे सूरिमानन्दपूरितः । मपाकार्थो ऽप्ययं ग्रन्यो ऽनुरक्षात्वखिलं जगत् ॥१०२॥ श्रतः परं भविष्यन्ति प्राणिनो ह्यन्त्यमेधसः । कृतार्थास्ते मणकवद्भवन्तु त्वत्प्रसादतः ॥१०३॥ श्रुताम्भोजस्य किचल्कं दशकालिकं ह्यदः । । पाचम्याचम्य मे दन्तामनगारमधुव्रताः ॥१० ४ ॥ इति महोपरोधन श्रो भय्यम्भवसूरिभिः ।। दशवेकानिकग्रन्यो न मंवत्रे महात्मभि. ॥१० ५॥ श्रीमाञ्भय्यम्भवः सूरियशोभद्र महामुनिम् । श्रुतमागरपारोण पदे व मानतिष्ठिपत् ॥१०६॥
कृत्वा मरणं ममाधिनागादथ शय्यम्भवमूरिकलोकम् । इतकेलिनो निने ऽपि कार्य
कि मुझ्यान्ति जगत्प्रदीपकन्याः ॥ १० ॥ इत्याचार्योहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावतीचरिते प्रभवदेवत्व गय्यम्मवचरितवर्णनो नाम पञ्चमः सर्गः समाप्तः ॥