________________
૨૬
परिशिष्यपर्वणि पञ्चमः सर्गः।
श्राराधनादिकं कृत्यं कारितः सूरिभिः खयम् । षण्मामान्ते तु मणकः काल कला दिवं ययौ ॥८८॥ विपेदाने तु मपाके श्रौशय्यम्भवसूरयः । अवर्षन्नयनरश्रुजलं शारदमेघवत् ॥८६॥ यशोभद्रादिभिः मिथैरथ दुःखितविस्मितः । सूरिय॑ज्ञप्यनहें व किमिदं हेतुरत्र कः ॥६ ॥ ततो मणकवृत्तान्तं सुतमम्बन्धबन्धुरम् । शिष्येभ्यो ऽकथयत्सूरिस्तजन्म मरणावधि ॥ १ ॥ उवाच चैष वालो ऽपि कालेनाल्पीयमापि हि । पालितामलचारित्रो ऽकार्षीत्काल समाधिना ॥८२॥ बालो ऽप्ययमबालो ऽभूचरित्रणेति सम्मदात् । अस्माकमश्रुमपातः पुत्रस्नेहो हि दुस्यजः ॥ ३॥ ऊचुः शिष्या नमनौवा यशोभद्रादयस्ततः । पूज्यैरपत्यसम्बन्धः किमादौ ज्ञापितो न नः ॥६॥ .मणकचनको ऽस्माकमय हि तनुभूरिति । अज्ञापयिष्यन्यद्यस्मानारुपादा भनागपि ॥६५॥ गुरुवद्गुरुपुत्रे ऽपि वर्ततेति वचो वयम् । प्रकरिष्यामहि तदा सत्यं तत्पर्युपासनात् ॥६६॥ युग्मम् ॥ सूरि रिमुदित्यूचे तस्याभूत्सुगतिपदम् । तपोवृद्धेषु युमासु वैयावृत्त्योत्तमं तपः ॥८॥ ज्ञातास्मात्पुत्रसम्बन्धा यूयं हि मषाकान्मुनेः । नाकारयिष्यतोपास्तिं स्वार्थ सो ऽथ व्यमोक्ष्यत ॥६॥