________________
शय्यंभवचरित।
१५३
शाय्यम्भवो यदा पर्यव्राजील्लोकस्तदाखिलः । तद्भायों युवती दृशानुशोचनिदमभ्यधात् ॥१५॥ अहो शय्यम्भवो भट्टो निष्ठुरेभ्यो ऽपि निष्ठुरः । खां प्रियां यौवनवतौं सगौलामपि यो ऽत्यजत् ॥५६॥ पुत्राशयैव जीवन्ति योषितो हि पति विना । पुत्रो ऽपि नामदेतम्याः कथमेषा भविष्यति ॥५॥ पृच्छति सा च लोकस्तामयि शय्यम्भवप्रिये । गर्भसम्भावना कापि किं नामास्ति तवोदरे ॥५८॥ मना गित्यभिधातव्ये सापि प्राकृतभाषया । उवाच मपायमिति इखगर्भा ह्यभूत्तदा ॥१६॥ तस्यास ववृधे गर्भः प्रत्याशेव शनैः शनैः । समये च सुतो जज्ञे तन्मनोम्भोधिचन्द्रमाः ॥ ६ ॥ ब्राहाण्या मपायमिति तदानौ कृतमुत्तरम् । इति तस्यापि बालस्याभिधा मणक इत्यभूत् १६१॥ स्वयं माचा स्वयं धाच्या ब्राह्मण्या मो ऽभकस्तया । पाल्यमानः क्रमेणाभूत्पादचङ्गामणक्षमः ॥६२॥ प्रतीते चाष्टमे वर्षे पप्रच्छति स मातरम् । क्क नाम मे पिता मातषणविधवा झसि ॥६३॥ मानापि कथयामास प्रवनाज पिता तव । तदा त्वमुटरस्थो ऽभः पालितो ऽसि मयार्भक ॥६४॥ अदृष्टपूर्वी पितरं त्वमायुभन्यथा ह्यसि । वामप्यदृष्टपूय तथा जनयिता तव ॥६५॥