________________
प्रभवदेवत्वं ।
श्रीमहत्प्रणीतो हि धर्मो जौवदयात्मकः । पशुहिंभात्म के यजे धर्ममम्भावनापि का ॥३३॥ जौवामो वयमेवं तु हन्त दम्भेन भूयमा । तत्त्वं जानौहि मां मुञ्च भव त्वं परमाईतः ॥३४॥ चिरं प्रतारितो ऽसि त्वं मया खोदरपूर्तये । नातः परमुपाध्यायम्तवास्मि स्खम्ति ते ऽनघ ॥३५॥ शय्यम्भवो ऽपि तं नत्वा यज्ञोपाध्यायमनवीत् । त्वमुपाध्याय एवासि सत्यतत्त्वप्रकाशनात् ॥३६॥ इति शय्यम्भवम्तस्मै सर्वमत्यन्ततोषभाक् । सुवर्णताम्रपात्रादि यज्ञोपकरण ददौ ॥ ७॥ स्वयं तु निर्जगामाश तौ महर्षों गवेषयन् । ययौ च तत्पदैरेव प्रभवस्वामिसन्निधौ ॥१८॥ ववन्दे प्रभवस्वामिपादान्सर्वान्मुनौश्च सः । धर्मलाभाशिषा तैश्चाभिनन्दित उपाविशत् ॥३८॥ कृताञ्जलिश्च प्रभवाचार्यपादान्य जिजपत् । भगवन्तो धर्मतत्त्वं वध्वं मे मोक्षकार णम् ॥ ४० ॥ प्रभवम्बाम्यथाचख्यावहिंमा धर्म धादिमः । . चिन्तनौयः शुभोदों यथात्मनि तथापरे ॥४१॥ वाच्यं प्रियं मितं तथ्यं परम्यावाधक च यत् । नत्तव्यमपि नो वायं परवाधा भवेद्यतः ॥४२॥ अदत्त नादौतार्थ नित्यं मन्तोषभाग्भवेत् । दहापि मोक्षसुखभागिव मन्तोषभाग जनः ॥४३॥