________________
१५०
परिशिष्टमा पञ्चमः सर्गः 1
न गुरुस्त्वं त्वया ह्येतद्विश्वमाजन्म वञ्चितम् । । नितान्तं शिक्षणीयो ऽसि प्रत्युताद्य दुराशय ॥ २२ ॥ arrafस्थितमाख्याहि तत्त्वमेवं स्थिते ऽपि भोः । नो चेच्छेत्स्यामि ते मौलिं न हत्या दुष्टनिग्रहे ॥२३॥ इति कोषाच्चकर्षासिमाकृष्टाभिरलचि सः । तन्मृत्युवाचनायात्तपत्रः साचादिवान्तकः ॥ २४ ॥ उपाध्याय दो दध्यौ मिमारयिषुरेष माम् । यथास्थतत्त्वकथने ममयो ऽयमुपागतः ॥ २५ ॥ दूदं च पद्यते वेदेवाम्नायो ऽप्येष नः सदा । कथ्यं यथातथं तत्त्व शिरश्छेदे हि नान्यथा ॥ २ ॥ तस्मात्प्रकाशयाम्याशु तत्त्वमस्मै यथातथम् । यथा जीवामि जीवन्दि नरो भद्राणि पश्यति ॥१७॥ त्याचख्यावुपाध्यायो ध्यायन्कुशलमात्मनः । अमुष्य यूपस्याधस्तान्यस्तास्ति प्रतिमार्द्धतः ॥ २८ ॥ पूज्यते ऽधःस्थितैवाच प्रच्छन्न प्रतिमाहतौ । तत्प्रभावेण निर्विघ्नमिद यज्ञादि कर्म नः ॥ २८ ॥ महातपाः सिद्धपुत्रो नारदः परमार्हतः । श्रवश्यध्वरं हन्ति प्रतिमामाईतों विना ॥ ३० ॥ ततो यूपमुपाध्यायस्तमुत्पाट्य यथास्थिताम् । तामप्रतिमां रात्र दर्शयित्वैवमत्रवोत् ॥३१॥
दूयं हि प्रतिमा यस्य देवस्य श्रीमदर्हतः ।
तत्त्वं तदुदितो धर्मो यज्ञादि तु विडम्बना ॥ ३२ ॥
"