________________
प्रभवदेवत्वं ।
अहो कष्टमहो कष्टं तत्त्वं विज्ञायते नहि । हो कष्टमहो कष्टं तत्त्वं विज्ञायते नहि ॥ ११ ॥ श्रथ वन्दनमालाङ्कद्वारमुत्तम्भितध्वजम् । दार्मुक्राचामनाहावं समियापृतमाणवम् ॥ १२ ॥ चालबद्धच्छगलं वेदिमध्ये पावकम् । होमद्रव्यभृता नेकपात्रम्मृत्विग्भिराकुलम् ॥ १३ ॥ सामिधेन्यर्पपाव्यग्राध्वर्गु मध्वरवाटकम् । तौ सुनौ जग्मतुर्भिचासमये गुर्वनुज्ञया ॥ १४ ॥
१४
॥ त्रिभिर्विशेषकम् ॥
भिक्षामदित्सुभिर्विप्रैर्विसृष्टावथ तौ सुनौ । गुर्वादिष्टमहो कष्टमित्याद्यचतुरुचकैः ॥ १५ ॥ अध्वरे दौचितस्तस्मिनाम्ना शय्यम्भवो द्विजः । यज्ञवाटद्वारदेशस्थितोऽश्रौषौचस्तयोः ॥ १६॥
अचिन्तयञ्चोपशमप्रधानाः साधवो ह्यमी । न मृषावादिन दूति तत्त्वे संदेग्धि मे मनः ॥१७॥ दूति सन्देहदोलाधिरूढेन मनसा स तु | किं तत्त्वमिति पप्रच्छोपाध्यायं सुधियां वरः ॥ ८ ॥ उपाध्यायो ऽवदत्तत्त्वं वेदाः स्वर्गापवर्गदाः | न वेदेभ्यो ऽपरं तत्त्वमिति तत्त्वविदो विदुः ॥ १८ ॥ शय्यम्भवो ऽभ्यधान्नुनं प्रतारयसि मादृशान् 1 यजादिदचिणानोभाद्वेदास्तत्त्वमिति ब्रुवन् ॥ १० ॥
वौतदेषा वीतरागा निर्ममा निष्परिग्रहाः । शान्ता महर्षयो नैते वदन्ति वितथं क्वचित् ॥ २१ ॥