________________
पञ्चमः सर्गः । ततश्च प्रभवखामी कात्यायनकुलोद्भवः । तीर्थप्रभावनां कुर्वन्नुर्वोतलमपावयत् ॥ १ ॥ अन्यदावश्यकश्रान्तसप्तायां शिष्टपर्षदि। निशोथे योगनिद्राग्थः प्रभवस्वाम्यचिन्तयत् ॥२॥ भावों को मे गणधरो ऽथर्माम्भोजभास्करः। महस्य यः स्यात्संभारसागरे पोतविभः ॥३॥ अनथा चिन्तयालीढी गणे सो ऽपि च खके । उपयोगं चकारेटज्ञेयालोकप्रदौपकम् ॥४॥ म ज्ञानभानुनादित्यतेजसेव प्रमारिण। नाद्राचौत्तादृश कंचिदव्यच्छत्तिकरं नरम् ॥५॥ उपयोगं ततशादात्परेषामपि दर्शने । तादृग्नरार्थों पकादयुपादेय हि पङ्कजम् ॥६॥ ददर्श च पुरे राजरहे शय्यम्भव द्विजम् । यज्ञ यजन्तमामन्त्रभव्यं वामकुमोड़वम् ॥७॥ अन्यत्रापि विहर्तव्यं श्रमणेरनवस्थितैः । इत्यगात्प्रभवस्वामी नथैव नगरोत्तमे ॥८॥ धादिशश्च यो न्योर्गम्यतां यज्ञवाटके । तत्र भिक्षार्थिनी चूत धर्मलाभाभिषं युवाम् ।।८।। अदित्सावादिभिस्तत्र यजगद्विभादिभिः । अपि प्रस्थाप्यमानाभ्यां युवाभ्यां वाच्यमौ दृशम् ॥१०॥