SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ जम्बूखामि निर्वाणम् । न च स्यादुपरितनं संयमत्रितयं क्वचित् । एवं भविष्यत्ययेऽपि हीन होनतरर्द्धिता ॥ ५३ ॥ एवं वचनमाकर्ण्य सुधर्मस्वामिनो गुरोः । तत्पादपद्मे नत्वा च राजा चम्पापुरौं ययौ ॥ ५ ॥ सुधर्मापि ततः स्थानाज्जगाम सपरिच्छदः । श्रीमहावौरपादान्ते तत्समं विजहार च ॥ ५५ ॥ आत्तं पञ्चाशदब्देन सुधर्मखामिना व्रतम् । चिंशदब्दोमथाकारि शुश्रूषा चरमाईतः ॥ ५६ ॥ मोक्षं गते महावीरे सुधर्मा गणभृदरः । द्वादशाब्दानि तस्थौ तौथे प्रवर्तयन् ॥ ५७॥ तत दानवत्यव्दीमान्ते मप्राप्त केवलः । अष्टाब्दों विजहारोव भव्यसत्त्वान्प्रबोधयन् ॥ ५८ ॥ प्राप्ते निर्वाणसमये पूर्ण वर्षशतायुषा सुधर्मस्वामिनास्यापि जम्बूखामो गणाधिपः ॥ ५८ ॥ तप्यमानस्तपस्तोत्रं जम्बूस्वाम्यपि केवलम् । श्रासाद्य सदयो भव्यभविकान्प्रत्यवबुधत् ॥ ६० ॥ श्रौवीरमोच दिवसादपि हायनानि चत्वारि षष्टिमपि च व्यतिगम्य जम्बूঃ I कात्यायन प्रभवमात्मपदे निवेश्य कर्मचयेण पद्मव्ययमामवाद || १ || इत्याचार्यश्री हेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावली - वरिते महाकाव्ये जम्बूखामिनिर्वाणवर्णनो नाम चतुर्थः सर्गः ॥ १४७
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy