________________
जन्वखामिनिर्वाणम् ।
१४३
कि महान्कौमुदीपायो महो वा कश्चिदागतः । पूजाविशेषो यदि वोद्यानचैत्ये प्रवर्तते ॥ ११॥ . किं वा जैनमुनिः कोऽपि महात्मा ममवासरत् । यदेवमखिलो याति त्वरितं नगरोजनः ॥ १२॥
॥ त्रिभिर्विशेषकम् ॥ वेचौ तदैव विज्ञाय नरेन्द्राय व्यजिज्ञपत् । दूतो ऽस्ति समवसृतः सुधर्मा गणमृद्दरः ॥१३॥ वन्दितुं गपामृत्पादान्सर्वो ऽयं याति पूर्जनः । एकातपचाद्धर्मराज्यं विजयते तव ॥१४॥ राजा प्रोवाच हे वेबिन्धन्यो ऽयं नगरौजनः । य एवं वरते हन्त सुधर्मखामिवन्दने ॥१५॥ अहो जाग्रदवस्यो ऽपि सुषुप्तावस्थतामगाम् । यदय गणमुद्देवमपि न ज्ञातवानहम् ॥१६॥ तगत्वा गाभृत्पादान्वन्दे ऽहमपि सत्वरम् । तिष्ठन्ति ते हि नैकत्राप्रतिबद्धाः समौरवत् ॥१७॥ इत्युत्थायासनाद्राजा मेरराजीवलोचनः । चद्रांशुभिरिव व्यूते पर्यधाश्तवाममौ ॥१८॥ आमुचत्कर्णलतयोरच मौक्तिककुण्डले । सधाकुण्डे दव स्वच्छ क्रांशुच्यपूरिते ॥१६॥ इदि चालम्बयानास हारं विमलमौनिकम् । १॥ नावणमरितः फेनरेखामिव तटस्थिताम् ॥२