________________
१88
परिशिपर्वणि चतुर्थः सर्गः। अन्यान्यपि हि सर्वाङ्ग रत्नालङ्करणनि सः । बभार भूभारधरः कल्पद्रुम वापरः ॥२१॥ आकाशस्फटिकस्वच्छ पर्यधादथ चोलकम् । नृत्यन्तमिव तत्पत्सिमौरतरलाञ्चलम् ॥२२॥ सुगन्धिसुमनोदामगर्भिते कन्जलच्छविम् । ग्रस्तेन्दुप्रावृधाभं धम्मिलं मूवन्धयत् ॥२३॥ भद्राणां कारणं भद्रवारणं मो ऽरिवारणः । आरोहदारोहकरात्पञ्चास्य देव पर्वतम् ॥२४॥ विद्युल्लेखामिव व्योनि पाणिभ्यां नर्तयन्सूणिम् । पादाभ्यां प्रेरयामास करिणं भूमिवासवः ॥ २५॥ निर्भरैः पादपाते, मा भृद्भूर्भरेति सः । मन्धरं मन्थरं गन्तुं कृपयेव प्रचक्रमे । २६॥ गर्जन्नत्यर्जितं वर्षन्मदवारि निरन्तरम् । जनेनालक्षि स गजः पर्जन्य दुव भूगतः ॥२७॥ नृत्यन्त दुव वल्गन्तो मुखाग्रस्पर्शिजानवः । प्रावबुर्लक्षशो ऽश्वास्त गजमारूढसादिनः ॥२८॥ पुरो विजयसौनि बर्यवण्यनेकशः । अवाद्यन्त तदा युनौर्मियावजितवनम् ॥२६॥ शब्दायमानमभितस्वर्याणां प्रतिशब्दितैः। दृौरुषेयमुद्दामवाद्यान्तरमन्नभः ॥३०॥ धिर्मखामिगणभृत्यादपरिधिष्ठितम् । करमाद वनोद्देभं नृपो ऽथ सपरिच्छदः ॥२१॥