________________
चतुर्थः सर्गः । प्रन्यदा श्रोगणाधरः सुधर्मा विहरन्भुवि । गगाम चमां नगरी जम्बम्वान्याटिशिययुक् ॥१॥ पुरापरिमरोद्याने गणमत्परमेयरः । ममवामरदानधर्मकन्यमोपमः ॥ ॥ मुधर्मम्वामिपाटाजवन्दनाथ पुगैजनः । गन्तं प्रवकृत भाषा मेयोत्कर्षभाग्मनाः ॥ ३॥ नागर्यः पादचारेण प्रणाणितनूपुराः । कायिनग्मुः शयोभनधम्मिण_शिगर्भकाः ॥ ४॥ कायिन रथमान्य नागर्य पनिभिः मह । तेस्ततः प्राजयामासम्बरितत्वरितं रथान् ॥५॥ कायियकान्यकर्माण श्राविका निर्ययर्टहात् । कश्यारोपितभिशवः कपिमत्पादपोपमाः ॥६॥ प्रश्वामढा ययुः केऽपि महेभ्यायलकुण्डलाः । शेतातपः कुर्वनो दिवमुत्पण्डरौं किलोम् ॥७॥ श्रीमतां गतां तृण मिथःसहर्षताडनात् । हारमुगाफन्नैर्धष्टैर्दन्तरा मार्गभरभृत् ॥८॥ तदा तस्यां नगीं च कृणिकः पृथिवीपतिः । दृष्ट्वा यान्तं नथा लोकमिति पप्रच्छ वेत्रिणम् ॥८॥ किं यात्राद्य पुरोपान्ते देव्याः कस्याश्चिदुद्यता । कस्वापि हि महेभ्यस्य किमुद्यापनिकोत्सवः ॥१०॥