________________
प्रभवप्रव्रज्या ।
१०१
श्रीजम्बूस्खामिपादानमरालः प्रभवो ऽभवत् । शिष्यभावेन तस्यैव दत्तः स गुरुणा यतः ॥२८१॥ .
औसुधर्मगणभृत्पदाम्बुजोपामनभ्रमरतां समुदहन् । दुःमहानगणयन्परौषहानार्षभिर्विहरति स्म मेदिनौम् ॥२६॥
__ इत्याचार्यौहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाथै मिद्धिबुद्धिकथा-जात्याश्चकिशोरकथा-ग्रामकूटसुतकथा-सोजककथा-मामाहमकुनिकथा-त्रिसुहत्कथा-विप्रदुहिकनागौकथा-ललिताङ्गकथा-सपरिवारजम्बप्रनच्या-प्रभवप्रव्रज्यावर्णनो नाम बतीयः सर्गः ॥
-