________________
१६ ललिताङ्गकथा।
१३८ या मूळ मलिलापूर्णपरिखातौरतस्थुषः । जराय्वसग्मयात्कोशात्तवहिःस्थस्य मूईनम् ॥९७१॥ था धात्रिका यथा चाहोपग्रहकारिणी । मा हि कर्मपरीणामसन्तति यतामथि ॥२०॥ भूयो राज्ञौ ललिताङ्गं यदि तद्रूपमोहिता । चेच्या प्रवेशयेदन्तःपुरान्तः प्रविशेत्स किम् ॥२७३॥ पत्न्यः प्रोचुः कथं नाम प्रविशोत्सो ऽन्पधौरपि । अनुभूतं स्मरन्दुःखं विष्ठावटनिपातजम् ॥२४॥ जम्वरुवाच सो ऽज्ञानवशेन प्रविशेदपि । अहं तु नानुतिष्ठामि गर्भमङ्कान्तिकारणम् ॥ ६ ७५॥
जम्बनान्नो ऽथ ताः पत्न्यो विज्ञातदृढनिश्चयाः । प्रतिबोधमुपेयुष्यः क्षमयित्वैवमूचिरे । २७६ ॥ निस्तारयामानपि वं यथा निस्तरसि स्वयम् । नात्मकुभिरित्वेन संतुवन्ति महाशयाः ॥२७॥ नम्वूनाम्नो ऽथ पितरौ श्वारा वन्धवो ऽपि च । अचुः साधूनाधर्मासि प्रव्रज्या नो ऽप्यतः परम् ॥२७८॥ प्रभवो ऽप्यभ्यधान्मित्र पिनापृच्छय सत्वरम् । परिबन्दासदायस्ते भविष्यामि न मंशयः ॥२०६॥ अविघ्नमस्तु ते मा स्म प्रतिवन्ध कृथाः मखे। इति जम्वकुमारो ऽपि प्रभवं प्रत्यभाषत ॥२८॥