________________
१३८
परिशिपर्वणि टतीयः सर्गः।
प्राप्युपस्थितायां च ग्टहास्त्रवणाम्भमा । स कूपो विभरांचके पातकेनेव दुष्टधौः ॥२६॥ शववत्मो ऽम्भमा तेन वाइयित्वातिरंहसा । वप्रहारिकया बाद्यपरिखायामपात्यत ॥ २६२॥ उल्लाल्य वारिपूरणालावफलमिवोच्चकैः । मो ऽपि परिखातीरे नौरेणाती मुमूर्छ च ॥ २६३॥ देवादागतया तत्र कुलदेवतयेव सः । धाच्या दृष्टश्च नौतश्च संगोप्य निजसद्मनि ॥ २६४॥ पाल्यमानः कुटुम्वेनाभ्यङ्गम्नानाशनादिभिः । चिन्नप्ररूढशाखीव स बभूव पुनर्नवः ॥ २६५॥
अत्र चायमुपनयो यथा हि ललिताङ्गकः । कामभोगेम्वनिर्विणस्तथा जीवः शरीरिणम् ॥२६६॥ यथा देवीपरिभोगस्तथा वैषयिकं सुखम् । पापातमात्रमधुरं परिणामे ऽतिदारुणम् ॥ २६ ॥ कूपवासनिभो गर्भः फेलाहारममं हि तत् । माना जग्धानपानाद्यैर्यगर्भपरिपोषणम् ॥२६॥ यो ऽब्दाम्बुपूरिताविष्ठाकूपात् खालेन निर्गमः । पुहलोपचिता द्योन्या निर्गमनं हि तत् ॥९६८॥ पतनं परिखोत्सङ्गे यत्प्राकाराबहिःस्थिते । गर्भवासाविपतनं सूतिकाभवने हि तत् ॥१.७०॥