________________
१६ ललिताङ्गकथा।
विविदुः सौविदाश्चैवमनुमानादिकोविदाः । निश्चित परपुरुषप्रवेशो ऽन्तःपुरे ऽभवत् ॥२५१॥ मुषिताः स्मो वयमिति तेषां चिन्तयतामपि । समायाखेटकक्रीडामाययौ मेदिनीपतिः ॥ २५२॥ ते च राज्ञे व्यज्ञपयनच्छलादानपूर्वकम् । श्राशयास्माकमस्त्यन्तःपुरे परपुमानिति ॥ २५३॥ शब्दायमाने पन्नद्धे विहाय निम्मृतक्रमम् । प्रविवेश विशां नाथः शुद्धान्ते परिमोषिवत् ॥२५४ ॥ मा चेटी चतुरा द्वारदत्तदृग्मेदिनीपतिम् । ददर्श दूरादायान्तं राच्चै ज्ञापयति स्म च ॥ २५५॥ राजौ दास्यपि तं जारभुत्पाट्योपरिवर्त्मना । वहिश्चिक्षिपतुस्वर्णं ग्टहावकरराशिवत् ॥ २५६ ॥ म पपातौकसः पश्चात्प्रदेशस्ये महावटे । नितीय चास्यात्तत्रैव गुहायामिव कौशिकः ॥२५॥ कूपे तबाशचिस्याने दुर्गन्धानुभवप्रदे । स तस्यौ नरकावास व पूर्वसुखं मरन् ।।२५ ८॥ अचिन्तयच्च यद्यस्मात्कथंचिदवटादहम् । निर्यास्यामि तदौदृक्षोदोगेरलं मम ॥ २५८॥ राजी दामौ च तस्यानुकम्पया तत्र चावटे । नित्यं चिक्षिपतः फेला तया व जिजीव सः ॥२६॥