________________
१८ विप्रदुहिटनागश्रीकथा ।
तथाहि रमपौयाख्ये पुरे राजा कथाप्रियः । वारंवारेण पौरेभ्यो ऽचौकथत्प्रत्यह कथाम् ॥१८६॥ तत्र चासोत्पुरे विप्र एको दारिद्र्यविद्रुतः । भ्रान्त्वा भ्रान्त्वाखिलदिन सो ऽजीवत्कणभिक्षया ॥१८७॥ अन्यदा तस्य विप्रस्य निरक्षरशिरोमणेः । कथाकथनवारो भूञ्चिन्तयामाम चेतसि ॥१८८॥ सन्निपातक्तौवेयं स्वनामकथने ऽपि हि । जिहा स्वलति मे नित्यं का कथाकथने कथा ॥१८॥ कथां कथयितुं नाहं जानामौति यदि ब्रुवे । तत्कारामन्दिरं नौये का गतिम भविष्यति ॥१६॥ कुमारौ दुहिता तस्य तं चिन्ताग्लपिताननम् । दृष्ट्वा पप्रच्छ का चिन्ता तस्या हेतं जगौ च सः ॥ १८१॥ दुहितोवाच मा तात चिन्तासन्तानभाग्भव । त्वदीये वारके गत्वा कथयिष्याम्यहं कथाम् ॥ १८२॥ इति मात्वा परिहितश्वेतवस्ता नृपान्तिके । गत्वा जयाशिषं दत्त्वा नृपं मोचे कथां श्टणु ॥ १८३॥ राजापि तस्यास्तादृक्षनिःक्षोभत्वेन विस्मितः । उत्कर्णो ऽभूत्कथां श्रोतुं गौति मृग दवोचकैः ॥ १८ ॥ साप्यारेभे कथयितुमिहैव नगरे दिजः । नागशर्माग्निहोन्यस्ति कणभिक्षकजीविकः ॥ १६ ५॥ मोमौरस्ति तद्भार्या तम्या उदरभूरहम् । नागौनाम दुहिता क्रमेणाप्तास्मि यौवनम् ॥१८६॥