________________
१३०
परिशियपर्वणि टतीयः सर्गः ।
पुरोधा राजवृत्तान्तमाख्याय तमदो ऽवदत् । त्यक्ष्यामि मौमां राजो ऽस्य साहाय्य कुरु मे सखे ॥१७॥ सो ऽप्युवाच प्रियालापैरधमणे ऽस्मि ते सखे । कृत्वा साहाय्यमधुना भविष्याम्यनृणस्तव ॥१७६॥ मा भेषौरेष ते पृष्ठरक्षो ऽहं मयि जीवति । न कश्चिदौश्वरः कतें त्वद्रोम्णो ऽपि हि विप्रियम् ॥१७७॥ पृष्ठोत्तसितौरो ऽधिज्योक्तशरासनः । प्रणाममित्रो ऽग्रे चके निःशकस्तं पुरोहितम् ॥१७८॥ . ययौ पुरोहितस्तेन मह स्थानं ममौहितम् । अन्वभूच निराशङ्कस्तत्र वैषयिकं सुखम् ॥१७६ ॥
अत्र चोपनयो जीवः सोमदत्तस्य सन्निभः । सहमित्रस्य मित्रस्य तुल्यो भवति विग्रहः ॥१८॥ विग्रहो ऽय कर्मराजकतायां मरणापदि । साहातो ऽपि हि जौवेन सह नैति मनागपि ॥१८१॥ पर्वमित्रसमानाश्च सर्वे खजनबान्धवाः । श्मशानचत्वरं गत्वा निवर्तन्ते हि ते ऽखिलाः ॥१८॥ प्रणाममित्रसदृशो धर्मः शर्मनिबन्धनम् । यः परत्रापि जौवेन गच्छता मह गच्छति ॥१८३॥ तदैहलौकिकसुखाखादमूढो मनस्विनि । परलोकसुखं धमे नोपेक्षिय्ये मनागपि ॥१८४॥
जयश्रीश्चाभ्यधानाथ तुण्डताण्डवधौनिधे । नागौवन्मोहयसि परं कूटकथानकैः ॥१८५॥