________________
१३२
परिशियपर्वणि टतीयः सर्गः।
पिटभ्यां च प्रदत्ताहं चट्टाय दिजसूनवे । सम्पदामनुरूपो हि स्त्रीणां संपद्यते वरः ॥ १८७॥ प्रयोजनेन केनाप्यौदाहिकेनान्यदा मम । प्रयातां पितरौ ग्रामं मां मुक्कैका किनौं रहे ॥ १८ ॥ ग्रामान्तरं च पितरौ यस्मिन्नेव दिने गतौ । तस्मिन्नेव दिने ऽन्यागादिप्रचट्टः स मद्हे ॥ १८८॥ खसम्पदनुसारेण विनापि पितरौ तदा। तस्याकार्षमह स्नानभोजनादिभिरौचितीम् ॥२ . . ॥ खव्हाप्रस्तरणं चैकं ग्रहसर्वखमात्मनः । शयनायार्पयामि स्म तस्याहं दिवसात्यये ॥२०१॥ ततो मया चिन्तितं च पर्यको ऽस्य समर्पितः । ग्टहीरों च लुलवाकरा तस्यां गये कथम् ॥ २० २॥ तद्दिभ्यती भूपयनाच्छये ऽस्य शयनीयके । निगि नौरभ्रतमसि न हि द्रक्ष्यति को ऽपि माम् ॥९० ३॥ अखाप्पमिति तत्रैव निर्विकारेण चेतमा । मदयस्पर्शमामाद्य म त्वभून्मदनातरः ॥२०४॥ हिया क्षोभेण विषयनिगोधेन च तस्य तु । सद्यः शूलं समुत्पनं विपन्नस्तद्रुजा च सः ॥२ . ५॥ अचिन्तयं च भौताहं परासमवलोक्य तम्। मम दोषेण पापायः प्रायदेष म्हर्ति द्विजः ॥२०॥ कस्याध कथयान्यवंक उपायः करोमि किम्। एकाकिनी कथं चमु हानिःसारयाम्यहम ॥९. ७॥