________________
१२६
परिशिष्यपर्वणि टतीयः सर्गः।
धार्यमाणा हृदयाग्रे धात्रौभिरियष्टिवत् । गणिकादुहिता सापि क्रमेण प्राप यौवनम् ॥१३१॥ वपुःपावनयोस्तम्या रूपयौवनयोरभूत् । भूण्यभूषणतात्यन्त तुल्यैव हि परस्परम् ॥ ११९॥ मिथश्च ग्रामतरुणा: स्पर्धमाण महर्द्धयः । श्रामज्यन्त भृशं तस्यां मालत्यामिव षट्पदाः ॥ १३३॥ तस्यामत्यन्तमामकः मो ऽपि ब्राह्मणदारकः । मिषेवे श्वेव तद्दार कामः सर्वकषः खलु ॥१३४॥ राजामात्यवेष्ठिपुत्रादिभिः सह महर्द्धिभिः । कौडन्ती तमवजामौत्तां दृष्ट्वैव जिजीव मः ॥१३॥ सा तु संभावयामास दरिद्र न दृशापि तम् । गणिकानां स्वभावो ऽयं रागो धनिनि नाधने ॥१३६॥ स ब्राह्मणकुमारो ऽपि मारमार्गणदारितः । तत्कर्मकरतां भेजे तत्पाश्वं हातमक्षमः ॥१३॥ स चक्र कृषिकर्माणि सारथ्यं वायुदञ्चनम् । कणपेषणमन्यच तस्याशयमभून्नहि ॥१३८॥ म तु निःसार्यमाणे ऽपि निरसार्षीच तहात् । हषां बुभुक्षां न्यकारं संमेहे ताडनाद्यपि ॥१३८ ॥ तामाखर्वतौपायाखहं कर्माभियोगिकम् । नार्जयिष्यामि स दव कृतं वो युनिकन्पनैः ॥ १४ ॥
ततः कमलवायूचे हे नाथ कमलानन । मासाहमशकुनिवन्मा त्वं माहमिको भव ॥१४॥