________________
१५ सोल्लककथा।
१२५
लोकः स वार्यमाणो ऽपि यावत्तं नामुचत्खरम् । तावत्तचरणाघातभमदन्तो ऽपतड्मुवि ॥ १२०॥ तस्मान्नाथ त्वमप्येवमसङ्ग्रहमनुत्सृजन् । न ज्ञायते किमपि यत्फलमामादयिष्यसि ॥१२१॥
जगाद जम्वनामाथ स्मितविच्छुरिताधरः । खकीयकार्यग्रहिलः मोल्लक डव नास्यहम् ॥१९॥
तथाहि भुक्किपालस्सैकस्याभूहोटिकोत्तमा । खयं म पुत्रौमिव तामलालयदपालयत् ॥१३॥ प्रत्यजागरयत्तां तु ततेलौदनादिभिः । पुमांसं मोनक नाम समादियाश्वहदिदम् ॥ १२४॥ स्वादु खादु यदर्वत्यै भ.ज्य स्माप्नोति मोजकः । किनिदेव ददौ तस्यै शेषं तु बुभुजे स्वयम् ॥१५॥ मोलको ऽप्यर्जयमास चिर वञ्चनवा तथा । वडवाजीवविषय कौवैराभियोगिकम् ॥ १२६॥ प्रपद्य कालधर्म ग तेन वञ्चनकर्मणा । मृढः पान्य वारण्ये ऽभ्राम्यत्तिर्यग्गतौ चिरम् ॥ १२ ॥ तितिप्रतिष्ठे नगरे सोमदत्तदिजन्मनः । । सूनुः मोलकजीवो ऽभूत्सौमौकुचिजो ऽन्यदा ॥ १ ॥ मृत्वातौ भवं भ्रान्त्वा तस्मिन्नेव पुरोत्तमे । पुत्री कामपताकाया गणिकाया अजायत ।। १२६।। मातरपितराभ्यां च पोष्यमाण: स मानवः । क्रमेण यौवनं प्रापाप्रमत्तः कणभिचया ॥१३॥