________________
१२०
परिशिपर्वणि टतीयः सर्गः ।
नौरङ् न वेत्यनुदिनं तमश्वं स परीक्षितम् । स्वयं पर्यस्य पर्यस्यापश्यत्तन्नेत्रपक्षणौ ॥६५॥ खयमारुह्य गमयन्सखं प्रथमधारया । निन्ये पयः पाययितुं तं सरम्यनुवासरम् ॥६६॥ सरोग्टहान्तरे चाभूजिनाचतनमुच्चकै । ससाराब्धेरन्तरौपमिवाक्रान्त न तेन यत् ॥६॥ मा भूदहावजेत्यश्वारूढो ऽपि तत्सुधौः । चिः प्रदक्षिणयामास यानायानपि मो ऽन्वहम् ॥६॥ अश्वारूढो ऽप्यवन्दिष्ट स देवं देवतत्त्ववित् । प्रमादो मा स्म भूदस्येत्युत्तीर्थ प्राविशन्न तु ॥६८ ॥ एवं च जिनदासस्तं तथा इयमशिक्षयत् । यथा सरो ग्रहं चैत्य विना नान्यत्र मो ऽगमत् ॥७॥ चथा यथा स ववृधे ऽश्वकिशोरः शनैः शनैः । तथा तथा वृधिरे सम्पदो नृपवेश्मनि ॥ ७ ॥ तस्य चाश्वकिशोरस्य प्रभावेण स भूप्रभुः । उल्लष्टो ऽभूदोषाणां राज्ञामाज्ञा शतक्रतः ॥७२॥ ते लाज्ञाकरणोद्विग्ना दध्युरेव महौभुजः । हार्यो मार्यो ऽथवायो ऽयं यत्प्रभावाद्वय जिताः ॥७३॥ तस्याश्यस्य तथा कर्तुमनेषु तु राजस । एकस्य मन्त्री सामन्तम्योचे धौगर्वपर्वतः ॥७४॥ अहं केनाप्युपायेन तं हरिय्यामि वाजिनम् । दुष्करं किमुपायस्योपायशईि नो मितिः ॥५॥