________________
१३ जात्यावकिशोरकथा।
एवं कुर्विति सामन्तेनाप्यादिष्टः स धौनिधिः । मायया श्रावकौस्यागाइसन्तपुरे पुरे ॥७॥ तत्र चैत्यानि वन्दित्वा मुनौन्सुविहितानपि । जिनदासग्टहे गला ग्रहचैत्यमवन्दत ॥७७॥ श्रावकवन्दननाथ जिनदासमवन्दन । मयूरव्यंसकत्वेन श्रावकत्वं स दर्शयन् ॥७८॥ अभ्युत्थाथाथ वन्दित्वा तं माधर्मिकवत्सलः । जिनदासः पर्यपृच्छत्कुतो ऽभ्यागान्महाशयः ॥७८॥ कपटश्रावको ऽप्यचे संसारे ऽहं विरक्तिभाक् । न चिरात्मबजियामि गार्हस्थ्येन शतं मम ॥ ० ॥ तीर्थयात्रां तु निर्माय निर्मायो धर्मवान्धवः । श्रादाम्ये सुगरोः पार्थ प्रभवत्पुवतं व्रतम् ॥८॥ जगाद जिनदासो ऽपि महात्मस्वागतं तव । समानधौलयोः सन्तु धर्मगोष्ठीसुखानि नौ ॥८॥ तथेति प्रतिपेदानं दानशौण्डः मधर्मिषु । तं प्रौत्यानपयन्मायाश्रावकं निजबन्धुवत् ॥८३॥ अपि स्नानप्रयत्नेन निर्मलौकृतकुन्तलान् । कस्तुरोपसमलिनांस्तस्य मूर्धन्यकारयत् ॥ ४॥ सामन्तमन्त्रिणस्तस्थालेख्यालिखितमन्निभम् । समनोदामगर्भ च धम्मिन्न मूवन्धयत् ॥८५॥ तदङ्गमङ्गरागेण ज्योतनासब्रह्मचारिणा । प्रचर्चयत्सुरभिणा चान्दनेनातनीयमा ॥८६॥