________________
१२ सिद्धिबुद्धिकथा।
एवं भविष्यतीत्युका भोस्तयक्षस्तिरोदधे । सिद्धिरप्यभवबुद्धरधिकद्धिः क्रमेण तु ॥३३॥ बुद्धिदृष्ट्वाधिकद्धि तां यक्षमाराधयत्पुनः । यक्षो ऽपि प्रत्यह तस्यै ददौ तट्विगुणं धनम् ॥१४॥ मिद्धिराराधयद्यहं तस्याश्च स्पर्धया पुनः । यक्षे तुष्टे ऽतिदुष्टात्मा चिन्तयामास चेतसि ॥३५॥ यत्किचित्प्रार्थयिष्ये ऽहं द्रव्यं यक्षात्प्रसेदुषः । यक्षमाराध्य तद्बुद्धिदिगुणं प्रार्थयिष्यते ॥३६॥ तस्माकिमपि तद्याचे यत्त द्विगुणमर्थितम् । अपकाराय जायेत बुद्धेर्बुद्धिस्तदा हि मे ॥३०॥ इत्ययाचत सा यक्षमध्येकं मम काणय । एवमस्विति यक्षोने सद्यः काणा वभूव च ॥३८॥ यक्षो ऽधिकं किमप्यम्या भूयो ऽपि प्रददाविति । तमेवाराधयामाम बुद्धिम्तविगुणर्थिनौ ॥३६॥ प्रसन्नात्प्रार्थयांचक्रे यक्षाढुद्धिरपौदृशम् । मिद्धेर्यभवता दत्त देहि तद्विगुण मम ॥४०॥ एवमस्विति यक्षो ऽपि प्रणिगद्य तिरोधे । मापि तत्कालमन्धाभन्न मुधा दैवतं वचः ॥ ४ ॥ एवं हि बुद्धिस्यविरा पूर्वाप्तयपि मम्पदा । अलप्तातिलोभपरा खं स्वेनैव व्यनाशयत् ॥४०॥ मानुष श्रियमासाद्य त्वमपोच्छन्नतिश्रियम् । तस्या अन्धम्यविरायाः प्रतिरूपो भविष्यसि ॥४३॥