________________
१२ सिद्धिबुद्धिकथा।
यस्थाश्च काञ्जिकश्रद्धाप्यपूर्यत कदापि न । कुण्डोध्यो धेनवस्तस्या ग्टहे ऽभुवन्सहस्रशः ॥११॥ प्राजन्मापि हि या तस्थौ जीर्णो तार्ण कुटौरके । सौधं साकारयदिौमत्तवारणवन्धुरम् ॥१२॥ जिजीव था परग्रहगोमयत्यागकर्मणा । पाञ्चाल्य दुव तां दास्यः स्तम्भलनाः सिषेविरे ॥१३॥ खग्रामचिन्तया दौना सर्वदापि बभूव या । सा दौनोद्धारमारेभे सम्पदा यक्षदत्तथा ॥१४॥ तां बुद्धिसम्पदं दृष्ट्वा सिद्धिः संजातमत्सरा । अचिन्तयत्कृतो ऽमुख्याः संपन्ना सम्पदौदृशौ ॥१५॥ भवत्वम्याः सखोलेन सदा विश्वासभागहम् । प्रच्यामि तदिमामेव कृत्वा चाटुशतान्यपि ॥१६॥ दति बुद्धिमतौ सिद्धिः प्रथयौ बुद्धिसन्निधौ । बुड्या प्रियमखौत्युच्चैः सल्लातेवमुवाच मा ॥१७॥ विभवस्ते भगिन्येष कुत भागादचिन्तितः । चिन्तामणिरिव प्राप्तो वैभवेनानुमौयते ॥१८॥ कि ते राजप्रसादो ऽभूत्तुष्टा वा कापि देवता । लधं किचिनिधानं वा रसो वा साधितस्त्वया ॥१६॥ सम्पदत्या त्वयाभूवमहं सम्पदती मखि । अद्य दारिद्र्यदुःखाय मया दत्तो जलाञ्जलिः ॥२०॥ अह त्वं त्वमह प्रोत्या भेदो देहे ऽपि नावयोः । श्रावयोर्न मिथोऽकय्यं कथयर्द्धिरियं कुतः ॥२१॥