SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ११ शिलाजतुवानरकथा। ११३ १९३ म वानरः पाणिपादाबद्धः कर्षन्मुखं यदि । तदा मुच्येत शैलेयमन्तिलानात्र संशयः ॥७४४॥ एवं च जिकेन्द्रियमाचलुची नारौषु शैलेथनिभासु मुग्धः । मजन्हषौकैरपि पञ्चमबैर् देहौ विनश्यन्न तथास्म्यहं तु ॥७ १५ ॥ दत्याचार्यश्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्वविरावलीचरिते महाकाव्ये जम्वस्वामिविवाह-प्रभवचौरागम-मधुविन्दुपुरुषकथा-कुवेरदत्तकथा महेश्वरदत्तकथा-कर्षककथा-काककथा-वानरवानरोकथा-अङ्गारकारककथा-नूपुरपण्डिनाश्टगालकथा-विधुन्मालिकथा-शङ्खधमककथा-शिन्ताजतवानरकथा-वर्णनो नाम द्वितीयः मर्गः समाप्तः ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy