________________
११ शिलाजतुवानरकथा। ११३
१९३ म वानरः पाणिपादाबद्धः कर्षन्मुखं यदि । तदा मुच्येत शैलेयमन्तिलानात्र संशयः ॥७४४॥
एवं च जिकेन्द्रियमाचलुची नारौषु शैलेथनिभासु मुग्धः । मजन्हषौकैरपि पञ्चमबैर्
देहौ विनश्यन्न तथास्म्यहं तु ॥७ १५ ॥ दत्याचार्यश्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्वविरावलीचरिते महाकाव्ये जम्वस्वामिविवाह-प्रभवचौरागम-मधुविन्दुपुरुषकथा-कुवेरदत्तकथा महेश्वरदत्तकथा-कर्षककथा-काककथा-वानरवानरोकथा-अङ्गारकारककथा-नूपुरपण्डिनाश्टगालकथा-विधुन्मालिकथा-शङ्खधमककथा-शिन्ताजतवानरकथा-वर्णनो नाम द्वितीयः मर्गः समाप्तः ॥