________________
११२
परिशिष्ठपर्वणि द्वितीयः सर्गः । तौ क्रोडौकृतसर्वाङ्गो मियोभूतावुभावपि । दुईदावपि सुचिरामिलितौ सुदाविव ॥७३३॥ घटनटति दनायैश्चटचटनि पाणिजैः । व्यापप्रतुर्वपुषि तौ युध्यमानौ परस्परम् ॥७३ ४॥ परस्परं दन्तनखक्षनक्षतजचर्चितौ । तदा परिहिताताम्रचोलकाविव रेजतः ॥७३५॥ क्षणाइन्ध क्षणान्मोक्षं प्रयुञ्जाते अ तावुभौ। . युध्यमानौ नियुद्धेन क्रौडन्तावाक्षिकाविव ॥ ०३६॥ भग्रास्थिर्मुष्टिघातेन कपियूना जरत्कपिः । शौन शौघमपासा!न्मन्दं मन्दं बढौकत ॥७३॥ तं वृद्धवानरं चापसर्पन्तं युववानरः । जधान लोष्टधातेन तेन चास्फोटि तच्छिरः ॥१८॥ प्रहारवेदनाक्रान्तः स जरन्यूथनायकः । नष्ट्वा दूरं ययौ दूरापातिमुक्क्रपतत्रिवत् ॥७३८॥ प्रहारवेदनादौनस्तृषार्तश्च परिभमन् । एकस्मिन्प्रक्षरच्छेले शिलानत ददर्श सः ॥ १४ ॥ सोऽम्बुबुद्दा न्यधादनं शिलाजतुनि वानरः । विलग्य तत्तु तचैव तस्थौ भूमेरिवोत्थितम् ॥७४ १॥
आकर्षामि मुखमिति बाइ तेनाल्पमेधमा । शिलाजतनि निचिप्तौ लगित्वैव हि तस्थतः ॥७४२॥ तेन क्षिप्तौ विलग्नौ च पादावण्यास्थहस्तवत् । सोऽथ कौलितपञ्चाङ्ग व मृत्युमवाप च ॥ ४६॥