________________
११ शिलाजतुवानरकथा ।
१११
अन्यदा वानरयुवा कश्चिदेको मदोद्धतः । वृषस्थन्वानरोरागात्तमवज्ञाय वानरम् ॥७२३॥ कस्याश्चिमातानं वलकरदनाङ्करम् । चुचुम्व पाकारुणितस्पटद्दाडिमसन्निभम् ॥७२४॥ . कुरयामाम कस्याश्चित्केतकौरजमा मुखम् । गुनहारं वयं कृत्वा कण्ठे कन्या शिदादधौ ॥७२५॥ कृत्वा कृत्वा विल्वपत्रैः कस्यचिद्यौटिकां ददौ । प्रालम्बदोलामध्यास्त कामप्यालिङ्ग्य निर्भरम् ॥७२६॥ एवं वानरनारीभिरपशङ्कमरंस्त मः । अग्रेतनं यथपतिमविदन्निव दोर्मदात् ॥७२७॥
॥ चतुर्भिः कत्तापकम् ॥ कण्ड्य्यमानलाङ्गलः कयापि हि नखाङ्कुरैः । प्रमृज्यमानमर्वाङ्गरोमराजिः कयापि हि ॥७२८॥ कदलौतालवृन्तेन वौज्यमानः कदाचन । कयापि नलिनौनालेः क्रियमाणावतंसकः ॥७२८॥ उच्चैःश्टङ्गस्थितो दूरात्स जरन्यथनायकः । द्राम्बानरयुवानं तं दृष्ट्वा कोपादधावत ॥७३०॥
॥ त्रिभिर्विशेषकम् ॥ गोलाङ्गतयुवानं तं लाङ्गलं नर्तयन्रुषा । जघान ग्रावगोलेन स गोलाङ्ग लयूथपः ॥ ७३१॥ लोष्टाहतः सिंह व कपिसिंहयुवापि सः । क्रुद्धो धुरुधुरारावधोरस्तं प्रत्यधावत ॥३२॥