________________
परिशिष्यपर्वणि द्वितीयः सर्गः ।
आन्दोल्य मञ्चदारूणि ते मञ्चं भुव्यपातयन् । । पपात मो ऽप्यनाधार नाधेयमवतिष्ठते ॥७१२॥
कणमूटकवञ्चौरा लकुटैस्तमताडयन् । भुनान व मो ऽक्षेप्पोन्मुखे पञ्चाप्यथाङ्गुलौः ॥७१३॥ अस्थि निर्मग्नबन्ध नर्बद्धा चायोज्य तत्करौ । बद्धाञ्जलिरिवालक्षि मो ऽथ चौरानतीच्छया ॥७१४॥ धनं गवादि वस्त्रान्तं जग्टजस्तस्य दस्यवः । क्षेत्रपालः क्षेत्रपालस्तदा नग्नौकतो ऽभवत् ॥७१५॥ नत्रैव शङ्खधमकं मुक्का ते दम्यत्रो ययुः । गोपाः प्रात: पप्रच्छुस्त कथयामाम मो ऽप्यदः ॥७१६॥ धमेद्धमेनातिधमेदनिभातं न शोभते । भातेनोपार्जितं यत्तदतिभातेन हारितम् ॥७१७॥
नाथ नातिशयः कतें तत्तवापि हि युज्यते । अस्मानप्यश्मकठिन नह्यवज्ञातुमर्हसि ॥७१८॥ निजगाद ततो जम्बूरम्बुशौतलया गिरा । न बन्धनानभिजो ऽहं यथा शैलेयवानरः ॥७१६॥
तथाहि विन्ध्यो नामाद्रिरस्त्यवन्ध्यो वनश्रिया । नको वानरचान्महावानरयूथराट् ॥७२०॥ कुमार दव विन्ध्याद्रविन्ध्याट्रिवनगहरे । क्रीडन्सो ऽपास्थद खिलान्वानरान्यथमम्भवान् ॥७२१॥ वानरौभिः समं रेमे स एवैको महावलः । प्राज्यस्त्रीराज्यसाम्राज्यसुखलौला प्रपञ्चयन् ॥७२९॥
मत ।