________________
१० शड्वधमककया।
१०६
वा मच्छङ्खनि.स्वानं गोधनं तस्करा जडः । तत्राभिशझ्या नूनं पापाः सर्वत्र शङ्किताः ॥७० १॥ नौत्वा तङ्गोधनं ग्रामे ग्रामायादादशङ्कितः । वदन्म देवतादत्तमिदं भी ग्राह्यतामिति ॥००२॥ ग्रामो गोमौवनम्तेन तं साक्षाघामयक्षवत् । भक्रिपात्रौचकारोहों हि दत्ते स देवता ॥७०३॥ तथैव लब्धप्रमरः स द्वितीये ऽपि वत्सरे । क्षेत्रे गत्वा प्रतिनिभं प्रारेभे सवादनम् ॥७० ४॥ चौरास्त एव ह्यन्येचुम्तत्क्षेत्रम्यादबीयसि । आययुर्गाधनं दत्वान्यस्माद्वामान्महानिशि ॥७०५॥ तस्य शङ्खधमस्खोवैस्ते श्रुत्वा शङ्खनिःस्वनम् । मुटु मोटवमालम्ब्य जन्पन्ति मा परस्परम् ॥७ ॥ अत्र प्रदेश क्षेत्रे ऽत्र पुरा शङ्खध्वनि: अतः । श्रूयते चाधुनाप्येष ते दरास्ते च मेण्डकाः ॥७० ७॥ मत्त्वेभ्यः क्षेत्ररक्षार्थ को ऽप्येष क्षेत्ररक्षकः । नूनं वादयति शङ्ख धिग्वयं वञ्चिता: पुरा ॥७० ८॥ घर्षन्त इति ते हस्तांबुलवर्तिकरा दव । पौडयन्तो रदैरोष्ठान्गोम्तनानिव तर्णकाः ॥७०६॥ उत्पाटयन्तो लकुटाण्डाटण्डानिव दिपाः । आन्दोलयन्तः शम्यानि क्षेत्रान्तर्गाषा इव ॥१०॥ गयरब्दानुमाया यान्तम्ते चौरकुराः । मचाधिरूढ़ ददृशन्तं नरं गववादकम् ॥ ०११॥
विभिर्विशेषकम् ।