________________
परिशियपर्वणि द्वितीयः सर्गः।
सुस्थितस्यानगारस्य सन्निधाने म धौधनः । परिव्रज्यामुपादाय तपम्तावा व देव्यभूत् ॥६६॥ एवं मेघरथः पाप धौमान्सुखपरम्पराम् । विद्युन्माली तु जडधीधाम भवसागरे ॥६६॥
विद्युन्मालीव रागान्धो न भविष्याम्यहं ततः । उत्तरोत्तरमौख्यानां पद्मभेने ऽतिलम्पटः ॥६८२॥ ततः कनकसेनोचे मनाग्मानय मामपि । मा शङ्खधमक व खामिन्नतिशयं कृथाः ॥६८३॥
तथाहि शालिग्रामे ऽभूत्कञ्चिदेकः कृषीवलः । नित्यं ररक्ष स क्षेत्रमाविभातं दिनात्ययात् ॥६८४॥ स क्षेत्रमागरे सत्त्वान्दूरादप्युपमपंतः । शङ्खमापूरयन्मञ्चपोतारूढः पलाययत् ॥६८ ५॥ अन्यदा गोधनं दत्वा चौरास्त क्षेत्रसन्निधौ । श्रागुस्तच्छङ्खनादं च ते श्रुत्वैवमचिन्तयन् ॥६६६॥ अहो ग्रामपुमांसो ऽमो विवालयिषवो धनम् । प्रागुरग्रे ऽपि यदयं नेदौयाशङ्खनिस्वनः ॥६॥ इति ते गोधनं हित्वा पलाषित दस्यवः । दिशो दिश च प्रथयुः प्रातgक्षोत्थपक्षिवत् ॥६८८॥ क्षुधितं गोधन तच्च शनकैः शनकैश्चरत् । अरुणोदयवेलायां तक्षेत्राभ्यर्णमाययौ ॥ ६८६॥ गोधनाभिमुखं यावद्दधावे स कृषीवलः । तावनिर्मानुषं सर्वं तदृश्येवमचिन्तयत् ॥७० ॥