SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ८ विद्युन्मालिकया। क्रमेण रहिौ विद्युन्मालिनो गर्भवत्यभूत् । पूर्ण च वत्सरे सिद्धविद्यो मेघरथो ऽभवत् ॥६५॥ ततो मेघरथः प्रौत्या विद्युन्मालिनमब्रवीत् । हे भ्रातः सिद्धविद्याः स्मश्चण्डालकुलमुज्झ्यताम् ॥६५८॥ पात्रीभवावो वैतादाविहारसुखसम्पदाम् । मातङ्गौं त्यज भाविन्यः खेचों नौ स्वयंवराः ॥६५८ ॥ विद्युन्मान्यपि तं लब्जावनम्रवदनो ऽवदत् । याहि विद्याध्य वैतादयं कृतकृत्यो ऽसि सुव्रत ॥६६ ॥ मया त्वधमसत्त्वेन भग्नो नियमपादपः । ततश्च मे तत्प्रभवं विद्यासिद्धिफलं कुतः ॥६६ १॥ वराकौं त्यक्तुमर्हामि जातगर्भामिमां नहि । त्वया मविद्येनाविद्यो गच्छनिहेमि चानघ ॥६६२॥ याहि साधितविद्यस्वं तुभ्यं स्वस्त्यस्वहं पुनः । असिद्धविद्यो बन्धनां दर्शयामि कथं मुखम् ॥६६ ३॥ वञ्चितो ह्यात्मनैवात्मा प्रमत्तेन मयामुना । रदानौँ साधयिष्यामि विद्यामुद्योगवानहम् ॥६६४॥ वर्षान्ते पुनरागच्छविधाो भ्रातरं हृदि । तदा माधितविद्यो ऽहं यथा यामि त्वया सह ॥६६५॥ चण्डालौप्रेमपाशेन बद्धं तं नेतुमक्षमः । एकाक्यपि ययौ मेघरथो वैताब्यपर्वतम् ॥६६॥ भागतो ऽसि किमेकाको क्व ते धातेति वन्धुभिः । पृष्टः स कथयामास विद्युन्मालिकथां तथा ॥६६॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy