________________
८ नूपुरपण्डिताफ्टगालकथा ।
तं च राजभयात्को ऽपि न पानीयमपाययत् । सो ऽपि कुरुते धर्ममात्मरक्षापुरःसरम् ॥६१३॥ श्रावको जिनदासाख्यस्तेन तेनाध्वना वजन् । दृष्टश्च याचितश्चाम्भः सो ऽपि चैवमुवाच तम् ॥६१४॥ उदन्यां ते हरिष्यामि कुरुम्वेकं तु मवचः । घोषेर्नमो ऽहङ्ग्य इति यावदार्यानयाम्यहम् ॥६१५॥ मेण्ठो ऽपि तद्दोषयितुं पारेभे ऽभःपिपासया । श्रावको ऽप्यानयत्रीरं राजपुंसामनुज्ञया ॥६१६॥ प्रानीयमानं दृष्ट्वाम्बु समाश्वस्य निषाद्यपि । नमो ऽईड्य इति भृशं पठन्प्राणैरमुच्यत ॥६१७॥ स त्वसंश्रुतशीलो ऽपि शौलिताकामनिर्जरः । नमस्कारप्रभावेण बभूव व्यन्तरामरः ॥६१८॥ प्रतस्थे पुंश्चली सापि चौरेण सह वमनि । श्रामसाद नदीमेकां वारिपूरेण दुस्तराम् ॥६ १६॥ चौरो ऽपि पुंश्चलीमूचे प्रिये त्वामेकवेलया । नोत्तारयितुमौगो ऽस्मि वस्त्राभरणभारिणीम् ॥६२०॥ वस्त्राभरणसम्भारं त्वं ममार्पय वर्णिनि । तमादौ परतो नेष्ये ततस्त्वामपि लौतया ॥६२१॥ यावदायाम्यहं तावच्छरम्तम्बे तिरोभव । एकाकिन्यपि मा भैषौरेष्यामि न चिरेण हि ॥६२२॥ आरोग्य पृष्ठदेशे त्वां तरन्पोत दुवामासि । तटे परस्मिन्नेष्यामि मा भैषौः कुरु मचः ॥६२३॥