________________
परिशिरापर्वणि द्वितीयः सर्गः। चौरो ऽपि स्माह कनकं मया प्राप्तं सुगन्धि च । मम पत्नौ भवसि यजौवितव्यं च रचसि ॥६.२॥ परं पृच्छामि को नाम प्रकारो वरवर्णिनि । येन मां रक्षसि ब्रूहि मामाश्वासय धीमति ॥६ ० ३॥ माप्यूचे सुभग यामपुरुषेष्वागतेवहम् । त्वां भर्तार भणियामि सो ऽवादौदेवमस्तिति ॥६०४ ॥ प्रातच ग्रामसभटैः प्रविष्टैः शस्त्रपाणिभिः । पृष्टास्त्रयो ऽपि कश्चौर इति भूभगभौषणोः ॥ ६ ० ५॥ तान्यामपुरुषान्धर्ता मूर्तमायेव सावदत् । उद्दिश्य चौरपुरुषं मम प्रेयानसाविति ॥६. ६॥ कृताञ्जलिः पुनश्चीचे भ्रातरो ऽस्मिन्सुरालये । भावां ग्रामान्तरे थान्ताववात्व दिवसात्यये ॥६० ॥ ग्रामीणास्ते ऽपि संभृय पर्यालोच्यैवसूचिरे । संभाव्यते न चौरस्य रहे स्त्रौपात्रमौदृशम् ॥६० ८॥ ब्राहाणी वाणिजौ राजपुची कापौतरास्तु वा । इयं पवित्रा मूापि चौरो नास्याः पतिर्भवेत् ॥६६॥ विचित्रवस्त्रालङ्कारा लक्ष्मौरिव वपुश्मतौ ।
यं हि ग्रहिणौ यस्य स किं चौर्येण जीवति ॥६१०॥ पारिशय्यादयं चौर इति हस्तिपकस्य ते । दोषमारोप्य विदधुः सद्यः शूलाधिरोपणम् ॥६११॥ शूलाधिरोपितो मार्ग य यं यान्तं ददर्श सः । तं तं प्रोवाच दौनं मां वारि पायय पायय ॥६ १२॥