________________
नूपुरपण्डिताश्ट्गालकथा ।
स उवाच द्विपममुं क्षेमेलोत्तारयाम्यहम् । ददात्यदो यद्यभयमावयोर्मेदिनीपतिः ॥ ५८१ ॥ राजापि लोकैर्विज्ञप्तः प्रददावभय तयोः | शनै हस्तिन हस्तिपकास्तमुदतारयत् ॥५८२ ॥ उत्तीर्णौ वारणस्कन्धाद्राज्ञौ हस्तिपकौ तु तौ । पलायिषातां राज्ञोक्तौ मद्देशस्त्यज्यतामिति ॥ ५८३ ॥ नभ्यन्तौ प्रापतुस्तौ तु ग्राममेकं दिनात्यये । एकस्मिंश्च देवकुले शून्ये सुषुपतुर्युतौ ॥ ५८४ ॥ अर्धरात्रसमये च ग्रामादेको मलिम्लुचः । नंष्ट्वा तदारचकेभ्यस्तत्र देवकुले ऽविशत् ॥ ५८५ ॥ तत्तु देवकुल ग्रामारक्षकैः पर्यवैश्यत । प्रातश्चौरं ग्रहीष्याम इति निर्णयवादिभिः ॥ ५८ ॥ कराभ्यां शोधयन्देवकुलं चौरो ऽपि सो ऽन्धवत् । शनैस्तत्र ययौ यत्र शयानौ तौ बभूवतुः ॥ ५८ ॥ निषादौ न जजागार स्पश्यमानो ऽपि दना । श्रान्तसुप्तस्य निद्रा हि सज्यते वज्रलेपवत् ॥५९८॥ पौषत्तत्करस्पृष्टा राजपत्नी बजागरीत् । स्पर्शादप्यनुरक्ताभृत्तन्त्र को सौनुवाच च ॥ ५९९ ॥ शनैरुक्तस्तया सो ऽपि शनैरूचे ऽस्मि तस्करः । धावत्त्वारच केष्वत्र प्रापात्राणाय चाविशम् ॥६ Doll सानुरागा च मा चौरमब्रवीदमतीब्रुवा ।
रचामि त्वां न मन्देहो यदि मां सुभगेच्छसि ॥ ६०१ ॥
C
हट