________________
परिशिठपर्वणि द्वितीयः सर्गः।
देवदत्तस्नुषायाश्च मम चान्योन्यरक्कयोः । साक्षान्नियतिदेवीव शौघ्र घटय सङ्गमम् ॥४७०॥ खयं दूतौभूय पुरा सा सभूर्भाषिता मया । मङ्गमं मे प्रपन्नास्ति सुकरं तव मप्रति ॥ ४७१॥ प्रतिपद्य करोमौति मद्यः सा तापमौ ययौ । सदनं देवदत्तस्य भिक्षादन्भेन धौमतौ ॥४७२॥ स्थालौतलकदानेन व्यापृतां स्वर्णकृधम् ।। मा परिव्राजिकाट्राचीन्मङ्घ तामित्युवाच च ॥ ४७३॥ मन्मुखेन रिरंसुस्वां युवैको मूर्तमन्मथः । । प्रार्थन्नस्ति विशालाक्षि मा विलक्षौकथाः स्म माम् ॥ ४७ ४॥ रूपेण वयमा बुद्ध्या वैदग्ध्यान्यगुणैरपि । श्रात्मानुरूपमासाद्य तं कृतार्थय यौवनम् ॥ ४७ ५॥ नद्यां स्नान्तौं यदा भने ट्राचौत्त्वां स तदाद्यपि । बहुणोड़ानवावलो ऽन्यस्त्रौनामापि वेत्ति न ॥४७६ ॥ गोप्तुं हृदयभावं खं दुर्गिलापि हि धौमतौ । तां परिव्राजिकामेवं कट्वाक्षरमतर्जयत् ॥ ४०॥ किं मुण्डे पौतण्डासि यदेवमभिभाषसे । कुलौनेष्वकुलौनाह किमन सि कुट्टिनौ ॥४७८॥ प्रात्यजामहशोरगं भव लुब्वददर्शना । दर्शनेनापि ते पापं भाषणेन तु का कथा ॥ ४ ७८॥ निर्भसिताया गच्छन्न्यास्तस्याः पृष्ठे तु दुर्गिला । सौधभित्ताविव ददौ मषौमलिनहस्तकम् ॥४८० !!