________________
- नूपुरपण्डिताश्टगालकथा ।
तदाशयमानाना विलक्षा सा तपखिनी । गत्वा तमूचे दुःशौलपुरुषं परुषाचरैः ॥ ४८१ ॥ श्रास्त्वमेवं मृषावादोर्यन्मय्येषानुरागिणी | साखर्वसतीगर्वा शनीमिव ततर्ज माम् ॥४ ८२ ॥ . मम दूत्यं सुधा मुग्ध तत्राभूत्कुनयोषिति । भित्तौ हि चित्ररचना चतुरस्यापि जृम्भते ॥ ४८३॥ मषीमलिन हस्तेन ग्टहकर्मविहस्तया ।
तया कुपितया पृष्ठे चाहतास्मि चपेटया ॥ ४ ८ ४ ॥ इत्युक्त्वा दुर्गिलादत्तकज्जलस्थासकाङ्गितम् । धूर्तप्रष्ठाय पृष्ठ स्वं दर्शयामास तापसौ ॥ ४८५ ॥ स दध्यौ कृष्णपञ्चम्यां सा सङ्केतमदाद् ध्रुवम् । पञ्चाङ्गुलिर्मषोहस्तः पृष्ठेऽस्य यददौयत ॥ ४८६ ॥ वैदग्धी काप्यहो तस्या या मे सङ्केतवासरम् । श्राख्याति समानया भन्या समाश्वसिहि हे मनः ॥४८७॥ सङ्केतस्थानमाचख्यौ न सा केनापि हेतुना ।
अहो तत्सङ्गमसुखान्तरायो ऽद्यापि विद्यते ॥ ४८८ ॥ पुनश्च तापसौमूचे न जानासि तदाशयम् । अनुरक्तैव मयि सा भूयोऽपि प्रार्थयख ताम् ॥४८८॥ सर्वथा मा कृथा मातर्निर्वेदं मत्प्रयोजने ।
भूयोऽपि गच्छ निर्वेदः श्रीवल्लेर्मूलमादिमम् ॥ ४८० ॥ साप्पूचे तव नामापि कुलीना महते न सा । स्थले जलारोपपवद्दुष्करं ते समीहितम् ॥ ४८१
ह