________________
८ नूपुरपण्डिताश्टगालकथा।
सुक्षातं ते नदौ पृच्छत्यमौ पृच्छन्ति चांहिपाः । पृच्छाम्यहं च लत्यादपद्मयोनिपतन्नपि ॥४५६॥ साप्यपाठौत्वस्ति नद्यै चिरं नन्दन्तु चांहिपाः । सुस्तातपृच्छकानां च करिष्यामि समौहितम् ॥ ४६ ० ॥ मनोरथलतोद्भेदे सुधासेकोपमं वचः । तस्याः श्रुत्वा तथैवास्था द्धो राजाज्ञयेव सः ॥४६१॥ चिन्तयंच केयमिति स एकश्च तरोरधः । ददर्शोच्चैर्मुखान्बालान्फलपाताभिकाङ्क्षिणः ॥ ४ ६२॥ ततश्च स युवा लोक्षशाखाः प्रताडयन् । फलानि पातयामाम त्रटनटिति भूतले ॥४६३॥ यथेष्टं तत्फलप्राप्तिहष्टान्यप्रच्छ मो ऽर्भकान् । नद्यां मन्जनकृत्केय नारी क्वास्था निकेतनम् ॥ ४ ६४ ॥ ते ऽभकाः कथयामासुदेवदत्ताभिधस्य भोः । स्नुषा स्वर्णकृत दयमितश्चास्या निकेतनम् ॥ ४ ६५॥ दुर्गिलापि युवानं तं ध्यायन्येकेन चेतसा । विहाय मन्जनक्रीडां मद्यः स्त्रसदनं ययौ ॥ ४ ६ ६ ॥ कस्यां रात्रौ दिने कसिन्क प्रदेश क वा क्षणे । धावां मिलिथ्याव इति तौ दध्यतुरहर्निशम् ॥४६ ७॥ वियोगातौ युवानौ तौ मिथःसङ्गमकाशिणौ । चक्रवाकाविव चिरमनुरनावतिष्ठताम् ॥४६८॥ स युवा तापमोमेकां पुंश्चलीवुलदेवताम् । भोजनादिभिराराध्यार्थयांचक्र परेद्यवि ॥ ४६६॥