________________
परिशियपर्वणि द्वितीयः सर्गः।
जगाम मान्यदा नद्यां जलमजनहेतवे । क्षोभयन्तौ मनो यूनां कटाक्षैर्मन्मथेषुभिः ॥ ४४८॥ . सर्वाङ्ग हेमाभरणा भान्नौ वासोभिरुज्ज्वलैः । नदौतौरमलंचक्रे मा मूर्त्तवाम्बुदेवता ॥ ४ ४६॥ दुर्गभूमि मरम्येव दर्शयन्तौ स्तनदयम् । शनैरुत्तारयामास मा कञ्चकमुरुस्तनी ॥ ४ ५ ०॥ कञ्चक चोत्तरौयं च वयम्यायाः समर्थ तु । तन्वी तिरयामास संव्यानार्धन मा कुचौ ॥ ४५१ ॥ विदग्धासौजनालापैर्दग्धा जौवितमन्मथा। मन्दं मन्द मरालोव नौरात्तौरं विवेश सा ॥ ४ ५२॥ तरङ्गहस्तैरुक्षिप्रादपि तरङ्गिणौ। तामालिलिङ्ग सर्वाङ्ग चिरादृष्टां मखौमिव ॥४५३ ॥ वस्तमारङ्गनयना मा चिक्रौडिषुरम्भसा । नौरिवारित्रदण्डाभ्यां पाणिभ्यां वार्यदारयत् ॥ ४॥ ४ ॥ तस्याः नान्याविरं वारि विकिरन्याः कुबहलात् । शशुभाते चलौ पाणी नृत्यदम्भोजविनमौ ॥ ४५ ५ ॥ मथैकवस्त्रा विसस्तकेशा धौतरदच्छदा । रतोत्थितेव सालति जलक्रीडापरायणा ॥४५६॥ तां क्रौउन्ती नदीमध्ये वार्धिमध्ये ऽसुरीमिव । ददर्श नागरयुवा दुःशौलः को ऽपि पर्यटन् ॥ ४५ ॥ तो जलक्लिनसूमकवसनाच्छादितामपि । सव्यक्तमर्वावयवां दृष्ट्वा क्षोभात्पपाठ सः ॥४५८॥