________________
७ अङ्गारकारककथा ।
ड
स पित्सन्दैवयोगाच्च कस्याप्यध्वतरोरधः । पपाताम्मुतवाप्याभच्छायायां शैत्यमातरि ॥ ४३ ॥ तरोस्तले गौतलया छाययाप्यायितः स तु । उपलेभे मनाग्निद्रा सुखवारितरङ्गिोम् ॥ ४ ३८॥ वापीकूपतडागादौन्खने सर्वाञ्जलाशयान् । मन्त्रप्रयुक्ताग्नेयेषुरिव शोषयति स्म मः ॥ ४३६॥ तथाप्यविच्छिन्नतृषो दैन्यभाक्स उदन्यया । भ्रमन्नेकं जरत्कृपं पशिलाम्भसमैक्षत ॥ ४४०॥ तज्जलं चुलुकैातमशनो जिहया लिहन् । दाहज्वरोव नाटप्यत्तथापि स कथंचन ॥ ४ ४ १ ॥ ___ तन्नौवो ऽङ्गारकृत्तुल्यो वाप्यादिजलमनिभाः। त्रिदशव्यन्तरादौनां भोगाः प्रियतमे खलु ॥ ४ ४ २ ॥ वर्गादिसौख्यैरपि यो जीवस्तृप्तिमियाय न । मनुष्यैौगैः स कथं तप्यत्तन्माग्रहं कृथाः ॥ ४ ४३॥
उवाच पद्मसेनाथः परिणामः शरौरिणाम् । कर्माधौनस्ततो भुईच भोगान्युक्त्यान्यया कृतम् ॥४४४॥ बहवः सन्ति दृष्टान्ताः प्रवर्तकनिवर्तकाः । नूपुरपण्डितायाश्च गोमायोश्च कथा यथा ॥ ४ ४५॥ ___ तथाहि नगरे राजग्टहे ऽभूत्वर्णकारकः । देवदत्तोऽभिधानेन देवदिन्नश्च तत्सुतः ॥ ४ ४६॥ टहिणौ दुर्गिला नाम देवदिन्नस्य चाभवत् । एका छकास धौरेयौ सौभाग्यम्य सहानिधिः ॥ ४ ४७ ॥