________________
परिशिष्ठपर्वणि द्वितीयः सर्गः।
वानरःमो ऽपि जग्टहे कैश्चित्तत्रागतैनरैः । नाव्यं विविधभङ्गीकं पुत्रवच्छिक्षितश्च तैः ॥ ४२६॥ ने नटाश्चान्यदा जम्मू राजस्तस्यैव सन्निधौ । वानरं नर्तयन्तस्तं चक्रुश्च प्रेक्षपणेयकम् ॥ ४२७॥ अरोदीद्वानरो राज्ञो ऽर्धासने प्रेक्ष्य तां प्रियाम् । अश्रुपातः सात्त्विकाभिनयं प्रकटयन्निव ॥ ४२८॥ राञ्चचे यो यथा कालः कपे सेवस्व तं तथा । मा वञ्जलपरिभ्रष्टः साम्प्रत पतनं स्मर ॥ ४२६॥
तस्मात्त्वमपि संप्राप्तमुज्झन्वैषयिकं सुखम् । पश्चात्तापपरः पश्चान्मा भूः स दुव वानरः ॥ ४२ ॥
जम्वूनामा जगावं पद्मश्रीरपि नयहम् । विषयवस्मि तषितो यथा ह्यङ्गारकारकः ॥ ४ ३ १॥ तथाहि कश्चिदङ्गारकारको ऽगान्महाटवौम् । अङ्गारान्कर्तुमुप्णतौ पातुमात्तबहूदकः ॥ ४ ३ २ ॥ कुर्वन्नाङ्गारिको ऽङ्गारान्सो ऽग्नितापेन भूयसा । तथा तपनतापेन तप्तो ऽशान्तषो ऽभवत् ॥ ४३३॥ वराको वर्मसेकेन पानेन च मुहुर्मुहुः । स वन्यो वारण इव वारि सर्व न्यतिष्ठियत् ॥ ४ ३ ४ ॥ जलेन निखिलेनापि तस्य ह्यङ्गारकारिणः । हषानितैलवन्नैव प्रशशाम मनागपि ॥ ४३५॥ निपाने जलपानाय चचालाङ्गारकारकः । यावत्तावत्तृषान्धो ऽर्धमार्गे ऽपि निपपात सः ॥ ४ ३६ ॥