________________
६ वानरवानरोकथा ।
नायूंचे प्रिय पर्याप्तमसन्तोषेण भूयसा । मनुष्यरूपावेवावां विषयानुपभुञ्ज्च हे ॥ ४१६॥ देवत्वेनास्तु देवत्वादधिकं ह्यावयोः सुखम् । नित्यावियुक्तौ निर्विघ्नमनिघ्नौ यद्रमावहे ॥ ४१७॥ तयैवं वार्यमानो ऽपि स वानरचरो नरः । वानरादुच्चकैर्झम्पां ददौ तत्रैव पूर्ववत् ॥ ४१८ ॥ तत्र तिर्यमभूतो देवीभूतञ्च मानवः । तीर्थप्रभावात्तादृचौ स्यातां चेत्पततः पुनः ॥ ४१८ ॥ इति तचैव हि तौर्थे स झम्पां दत्तवानपि | प्राग्जन्मवानरत्वेन वानरः पुनरप्यभूत् ॥ ४२० ॥ राकानिशाकरमुखों कम्बुकण्ठौ सुरुस्तनीम् । तनूदरौं वरारोहां पद्मोपमकरक्रमाम् ॥ ४ २१॥ गङ्गामृत तिलकां लतासंयत कुन्तलाम् । श्ररण्यकेतकोत्तंसां तालिकाद लकुण्डलाम् ॥४२२॥ कण्ठम्थन बिनौनालहारां हरिणचतुषीम् । तामौचांचक्रिरे ऽन्येद्युर्भ्रमन्तो राजपूरुषाः ॥ १२३ ॥
३
॥ त्रिभिर्विशेषकम् ॥
राज्ञे ममर्पयामासुस्तामुपादाय ते नराः । यद्यदस्वामिकं तत्तत्सर्वं भवति राजसात् ॥ ४२४ ॥ राजा दिव्याकृतिश्चक्रे सान्तःपुरशिरोमणिः । लक्ष्म्यो लचणवत्या चालतेरतिथयः खलु ॥ ४२५ ॥